Śrīkoṣa
Chapter 42

Verse 42.54

ताम्बूलफलपूगादिपटलं देवसंनिधौ।
निधायाभ्यर्च्य चार्घ्याद्यैः फलादीनि निवेदयेत्।। 42.54 ।।