Śrīkoṣa
Chapter 42

Verse 42.60

मृत्तिकां संगृहीतुं त्वं मयायाहि सवैष्णवैः।
एवं संबोध्य देवेशं हस्ते तर्भाणि धारयेत्।। 42.60 ।।