Śrīkoṣa
Chapter 42

Verse 42.63

पृथक्पृथक् च पात्रेषु स्थापयेत् कमलेक्षणे।
पात्राणि परिचाराणां हस्तेषु ग्राहयेत्ततः।। 42.63 ।।