Śrīkoṣa
Chapter 42

Verse 42.65

देवस्य पुरतो वापि हुताशनगृहेऽपि वा।
शालीनां तण्डुलानां च तिलानां राशिमेव च।। 42.65 ।।