Śrīkoṣa
Chapter 42

Verse 42.68

नववस्त्रैः समाच्छाद्य करके च सुदर्शनम्।
आवाह्य पूजयेत्तस्मिन् रक्षणं तेन कारयेत्।। 42.68 ।।