Śrīkoṣa
Chapter 42

Verse 42.69

तत्रैव साधकैः सार्धं जागरेण नयन्निशाम्।
प्रभाते स्नाननियमान् कृत्वाचार्यः प्रसन्नधीः।। 42.69 ।।