Śrīkoṣa
Chapter 42

Verse 42.77

सूक्ष्मेणैव पवित्रेण रक्षासूत्रं च बन्धयेत्।
शिरः पवित्रमादाय पात्रेऽन्यस्मिन् निधाय च।। 42.77 ।।