Śrīkoṣa
Chapter 42

Verse 42.78

तत्र योगासनं ध्यात्वा पूजयित्वा यथाविधि।
मकुटाधिपते विष्णो वासुदेव दयानिधे।। 42.78 ।।