Śrīkoṣa
Chapter 42

Verse 42.82

तस्मादावाह्य तन्मुद्रां प्रदर्श्यार्घ्यादिना यजेत्।
एवं सर्वपवित्राणां पूजां कुर्याद्यथाविधि।। 42.82 ।।