Śrīkoṣa
Chapter 42

Verse 42.88

वनमाले समागच्छ देवदेवप्रिये शुभे!।
सांनिध्यं कुरु लोकानां मङ्गलाय हरिप्रिये।
विमानपरिवाराणां देवानां भूषणेष्वपि।। 42.88 ।।