Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.88
Previous
Next
Original
वनमाले समागच्छ देवदेवप्रिये शुभे!।
सांनिध्यं कुरु लोकानां मङ्गलाय हरिप्रिये।
विमानपरिवाराणां देवानां भूषणेष्वपि।। 42.88 ।।
Previous Verse
Next Verse