Śrīkoṣa
Chapter 42

Verse 42.89

सुदर्शन सहस्रार सांनिध्यं कुरु सर्वदा।
द्वारतोरणकुम्भानां पवित्रेषु हरेः प्रिय।। 42.89 ।।