Śrīkoṣa
Chapter 7

Verse 7.20

कृतं श्वभ्रं पञ्चगव्यैः सेचयित्वा समंततः।
अर्ध्याद्यैर्गन्धपुष्पैश्च समभ्यर्च्य ततो गुरुः।। 7.20 ।।