Śrīkoṣa
Chapter 42

Verse 42.93

क्रियमाणं मया देऽद्य पूजामपि रमापते।
श्रियादिभिर्गृहाण त्वं पावित्रीं भक्तवत्सल।। 42.93 ।।