Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.95
Previous
Next
Original
तथा कर्मादिबिम्बानां पवित्रैर्धारयेद् गुरुः।
एवं श्रियादिदेवीनां तत्तन्मन्त्रमुदीरयन्।। 42.95 ।।
Previous Verse
Next Verse