Śrīkoṣa
Chapter 42

Verse 42.98

कुम्भमण्डलकुण्डादीन् यागशालामलंक्रियात्।
पूजापात्राणि सर्वाणि तथा यानानि मण्डयेत्।। 42.98 ।।