Śrīkoṣa
Chapter 42

Verse 42.100

पश्चादग्नौ यजेद्देवं बिम्बस्य तदनन्तरम्।
चतुःस्थानेषु देवस्य पूजासंख्यामिमां शृणु।। 42.100 ।।