Śrīkoṣa
Chapter 42

Verse 42.101

शतोत्तरसहस्रं वा सप्तत्युत्तरषट्‌शतम्।
अथवा पूजनं कुर्यात् षष्ट्युत्तरशतत्रयम्।। 42.101 ।।