Śrīkoṣa
Chapter 42

Verse 42.102

विसृज्यावभृथदिनं यावदुत्सववासरम्।
तावद्दिनानां पूर्वोक्तपूजनं तु समं गुरुः।। 42.102 ।।