Śrīkoṣa
Chapter 42

Verse 42.107

पुण्याहवारिणा प्रोक्ष्य द्वारतोरणमर्चयेत्।
महाकुम्भे मूलबेराच्छक्तिमावाह्य पूजयेत्।। 42.107 ।।