Śrīkoṣa
Chapter 42

Verse 42.109

सुदर्शनं च करके मूलबेरस्य हस्ततः।
आवाह्याभ्यर्च्य चक्राब्जमण्डले द्वादशेष्वपि।। 42.109 ।।