Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.109
Previous
Next
Original
सुदर्शनं च करके मूलबेरस्य हस्ततः।
आवाह्याभ्यर्च्य चक्राब्जमण्डले द्वादशेष्वपि।। 42.109 ।।
Previous Verse
Next Verse