Śrīkoṣa
Chapter 42

Verse 42.110

दलेषु केशवादींश्च समावाह्य च पूजयेत्।
चतुरश्रादिकुण्डेषु वासुदेवादिकान् यजेत्।। 42.110 ।।