Śrīkoṣa
Chapter 42

Verse 42.112

संख्यां संकल्प्य विधिवद् भगवद्यागमाचरेत्।
सायाह्ने समनुप्राप्ते मखबिम्बेन वै सह।। 42.112 ।।