Śrīkoṣa
Chapter 42

Verse 42.114

भद्रपीठे हरिं नीत्वा कुम्भमण्डलवह्निगम्।
यताशास्त्रं पूजयेयुर्ऋत्विजो दीक्षितास्तदा।। 42.114 ।।