Śrīkoṣa
Chapter 42

Verse 42.115

कर्मार्चां मखबिम्बं च पूजयेद् गुरुसत्तमः।
पूजाकाले वेदविदः पूर्वादिषु यथाक्रमम्।। 42.115 ।।