Śrīkoṣa
Chapter 42

Verse 42.116

ऋग्वेदादीन् पाठयेयुस्तथा द्राविडसंज्ञिकाः।
महाहविर्निवेद्याथ भक्तेभ्यो दापयेत्क्रमात्।। 42.116 ।।