Śrīkoṣa
Chapter 42

Verse 42.117

ततो यानं समारोप्य कर्मार्चामुत्सवेन च।
धाम प्रदक्षिणीकृत्य घटदीपं प्रदर्शयेत्।। 42.117 ।।