Śrīkoṣa
Chapter 42

Verse 42.124

द्वारतोरणकुम्भस्थान् विसृज्य च यथाक्रमम्।
मण्डलस्थं च वह्निस्थं महाकुम्भे नियोजयेत्।। 42.124 ।।