Śrīkoṣa
Chapter 42

Verse 42.126

बिम्बकुम्भस्थितां शक्तिं मूलार्चायां नियोजयेत्।
नृसूक्तेन महाकुम्भवारिणा प्रोक्षयेद्विभुम्।। 42.126 ।।