Śrīkoṣa
Chapter 42

Verse 42.128

संवत्सरोपचाराणां पूरणार्थं मया कृतम्।
आराधनं गृहाण त्वं भक्तस्य हितकाम्यया।। 42.128 ।।