Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.24
Previous
Next
Original
समुद्रपरिधानीये! देवि! गर्भं समाश्रय।
सुधया तु दृढीकृत्य ततः श्वभ्रं तु पुरयेत्।
त्रिचतुः पञ्चरात्रं वा रक्षां कुर्याद् दिवानिशम्।। 7.24 ।।
Previous Verse
Next Verse