Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.130
Previous
Next
Original
तत् क्षन्तव्यमशेषेण क्रियालोपादि यत्कृतम्।
इति विज्ञाप्य देवेशं पुष्पाञ्जलिमथार्पयेत्।। 42.130 ।।
Previous Verse
Next Verse