Śrīkoṣa
Chapter 43

Verse 43.2

पूजयन्ति नमस्यन्ति वानप्रस्थाः कदाचन।
दिदृक्षा यदि तेषां वै तत्कालः कथ्यतां हरे।। 43.2 ।।