Śrīkoṣa
Chapter 43

Verse 43.4

दशम्यां मृगयायात्रां करिष्यन्नवमीदिने।
हयं वाहनमादाय वाद्यघोषादिभिः सह।। 43.4 ।।