Śrīkoṣa
Chapter 43

Verse 43.5

आयुधान्यपि चादाय नदीं गच्छेत् सरोऽपि वा।
संशोध्य वाहनं हेतीनलंकृत्य पटादिभिः।। 43.5 ।।