Śrīkoṣa
Chapter 43

Verse 43.8

यात्रां तु मृगयां कर्तुं तवेच्छामि जगद्गुरो।
मया संप्रार्थितो बिम्बे कर्माख्ये संनिधिं कुरु।। 43.8 ।।