Śrīkoṣa
Chapter 43

Verse 43.15

आयुधानि निधायाथ पूजयेत् स्वस्वमन्त्रतः।
देशिको मूलमन्त्रेण शमीपल्लवमाहरेत्।। 43.15 ।।