Śrīkoṣa
Chapter 43

Verse 43.22

शक्तिं मूले नियोज्याथ प्रार्थयेद्धरिमव्ययम्।
यन्मयानुष्ठितं देव दशम्युत्सवमद्य ते।। 43.22 ।।