Śrīkoṣa
Chapter 43

Verse 43.26

ततोऽहमहनं देवि नरकं दानवाधिपम्।
स तु दिव्यं वपुः प्राप्य मां च स्तुत्वा वचोऽब्रवीत्।। 43.26 ।।