Śrīkoṣa
Chapter 43

Verse 43.29

परं तु बाधिताः पूर्वं मोदन्तां सकलाः प्रजाः।
मन्नाम्ना ह्युत्सवं कुर्युरालयेषु गृहेषु च।। 43.29 ।।