Śrīkoṣa
Chapter 43

Verse 43.34

शिरसा धारयेयुस्ते शरीरेषु न लिम्पयेत्।
यो मोहाल्लिम्पते गात्रं स तु रौरवमाप्नुयात्।। 43.34 ।।