Śrīkoṣa
Chapter 43

Verse 43.35

गुरुः पूर्वोक्तरीत्याथ स्नात्वा देवस्य संनिधिम्।
प्रविश्य नित्यपूजां च कृत्वा होमावसानकम्।। 43.35 ।।