Śrīkoṣa
Chapter 43

Verse 43.36

नरकान्तक शार्ङ्गेश चतुर्दश्युत्सवाय ते।
कृपया कर्मबिम्बेऽस्मिन् संनिधत्स्व रमापते।। 43.36 ।।