Śrīkoṣa
Chapter 43

Verse 43.37

इत्थं विज्ञाप्य चावाह्य मूलाच्छक्तिं गुरूत्तमः।
देवेशं यानमारोप्य नयेदास्थानमण्टपम्।। 43.37 ।।