Śrīkoṣa
Chapter 43

Verse 43.41

स्वर्णपात्रे नालिकेरफलताम्बूलशोभिते।
निधाय धान्यपीठे तु प्रोक्ष्य पुण्याहवारिणा।। 43.41 ।।