Śrīkoṣa
Chapter 43

Verse 43.43

निधाय च्छत्रवाद्यादिसहितो देशिकोत्तमः।
धाम प्रदक्षिणीकृत्य परिदध्याद्यथाक्रमम्।। 43.43 ।।