Śrīkoṣa
Chapter 43

Verse 43.46

कर्मबिम्बगतां शक्तिं मूलार्चायां नियोजयेत्।
चतुर्दश्युत्सवं विष्णो मया भक्त्या ह्यनुष्ठितम्।। 43.46 ।।