Śrīkoṣa
Chapter 8

Verse 8.4

एकद्व्यष्टपर्यन्तं ध्वजधूपममृगेश्वराः।
श्वा च गोखरमातङ्गाश्चत्वारो वायसः शुभाः।। 8.4 ।।