Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.4
Previous
Next
Original
एकद्व्यष्टपर्यन्तं ध्वजधूपममृगेश्वराः।
श्वा च गोखरमातङ्गाश्चत्वारो वायसः शुभाः।। 8.4 ।।
Previous Verse
Next Verse