Śrīkoṣa
Chapter 44

Verse 44.7

इति मद्वचनं श्रुत्वा बलिर्हृष्टो वचोऽब्रवीत्।
सत्यं मद्वचनं कर्तुं मूर्ध्नि मे चरणं कुरु।। 44.7 ।।