Śrīkoṣa
Chapter 44

Verse 44.10

मया प्रीतिस्तु नाकारि विघ्नोऽभूद्यज्ञसंततेः।
तस्मादस्मिन् दिने भूम्यामालयेषु गृहेषु च।। 44.10 ।।