Śrīkoṣa
Chapter 1

Verse 1.42

वासिष्ठादिषु गोत्रेषु ह्युत्पन्ना दीक्षिता मया।
गर्भ एव च तेषां त्वमिदं शास्त्रमुपादिश।। 1.42 ।।